Declension table of ?vāhitavatī

Deva

FeminineSingularDualPlural
Nominativevāhitavatī vāhitavatyau vāhitavatyaḥ
Vocativevāhitavati vāhitavatyau vāhitavatyaḥ
Accusativevāhitavatīm vāhitavatyau vāhitavatīḥ
Instrumentalvāhitavatyā vāhitavatībhyām vāhitavatībhiḥ
Dativevāhitavatyai vāhitavatībhyām vāhitavatībhyaḥ
Ablativevāhitavatyāḥ vāhitavatībhyām vāhitavatībhyaḥ
Genitivevāhitavatyāḥ vāhitavatyoḥ vāhitavatīnām
Locativevāhitavatyām vāhitavatyoḥ vāhitavatīṣu

Compound vāhitavati - vāhitavatī -

Adverb -vāhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria