Declension table of ?vāhitavat

Deva

NeuterSingularDualPlural
Nominativevāhitavat vāhitavantī vāhitavatī vāhitavanti
Vocativevāhitavat vāhitavantī vāhitavatī vāhitavanti
Accusativevāhitavat vāhitavantī vāhitavatī vāhitavanti
Instrumentalvāhitavatā vāhitavadbhyām vāhitavadbhiḥ
Dativevāhitavate vāhitavadbhyām vāhitavadbhyaḥ
Ablativevāhitavataḥ vāhitavadbhyām vāhitavadbhyaḥ
Genitivevāhitavataḥ vāhitavatoḥ vāhitavatām
Locativevāhitavati vāhitavatoḥ vāhitavatsu

Adverb -vāhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria