Declension table of ?vāhitavat

Deva

MasculineSingularDualPlural
Nominativevāhitavān vāhitavantau vāhitavantaḥ
Vocativevāhitavan vāhitavantau vāhitavantaḥ
Accusativevāhitavantam vāhitavantau vāhitavataḥ
Instrumentalvāhitavatā vāhitavadbhyām vāhitavadbhiḥ
Dativevāhitavate vāhitavadbhyām vāhitavadbhyaḥ
Ablativevāhitavataḥ vāhitavadbhyām vāhitavadbhyaḥ
Genitivevāhitavataḥ vāhitavatoḥ vāhitavatām
Locativevāhitavati vāhitavatoḥ vāhitavatsu

Compound vāhitavat -

Adverb -vāhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria