Declension table of ?vāhitā

Deva

FeminineSingularDualPlural
Nominativevāhitā vāhite vāhitāḥ
Vocativevāhite vāhite vāhitāḥ
Accusativevāhitām vāhite vāhitāḥ
Instrumentalvāhitayā vāhitābhyām vāhitābhiḥ
Dativevāhitāyai vāhitābhyām vāhitābhyaḥ
Ablativevāhitāyāḥ vāhitābhyām vāhitābhyaḥ
Genitivevāhitāyāḥ vāhitayoḥ vāhitānām
Locativevāhitāyām vāhitayoḥ vāhitāsu

Adverb -vāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria