Declension table of vāhin

Deva

NeuterSingularDualPlural
Nominativevāhi vāhinī vāhīni
Vocativevāhin vāhi vāhinī vāhīni
Accusativevāhi vāhinī vāhīni
Instrumentalvāhinā vāhibhyām vāhibhiḥ
Dativevāhine vāhibhyām vāhibhyaḥ
Ablativevāhinaḥ vāhibhyām vāhibhyaḥ
Genitivevāhinaḥ vāhinoḥ vāhinām
Locativevāhini vāhinoḥ vāhiṣu

Compound vāhi -

Adverb -vāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria