Declension table of vāhin

Deva

MasculineSingularDualPlural
Nominativevāhī vāhinau vāhinaḥ
Vocativevāhin vāhinau vāhinaḥ
Accusativevāhinam vāhinau vāhinaḥ
Instrumentalvāhinā vāhibhyām vāhibhiḥ
Dativevāhine vāhibhyām vāhibhyaḥ
Ablativevāhinaḥ vāhibhyām vāhibhyaḥ
Genitivevāhinaḥ vāhinoḥ vāhinām
Locativevāhini vāhinoḥ vāhiṣu

Compound vāhi -

Adverb -vāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria