Declension table of vāhīka

Deva

MasculineSingularDualPlural
Nominativevāhīkaḥ vāhīkau vāhīkāḥ
Vocativevāhīka vāhīkau vāhīkāḥ
Accusativevāhīkam vāhīkau vāhīkān
Instrumentalvāhīkena vāhīkābhyām vāhīkaiḥ vāhīkebhiḥ
Dativevāhīkāya vāhīkābhyām vāhīkebhyaḥ
Ablativevāhīkāt vāhīkābhyām vāhīkebhyaḥ
Genitivevāhīkasya vāhīkayoḥ vāhīkānām
Locativevāhīke vāhīkayoḥ vāhīkeṣu

Compound vāhīka -

Adverb -vāhīkam -vāhīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria