Declension table of ?vāheyikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāheyikā | vāheyike | vāheyikāḥ |
Vocative | vāheyike | vāheyike | vāheyikāḥ |
Accusative | vāheyikām | vāheyike | vāheyikāḥ |
Instrumental | vāheyikayā | vāheyikābhyām | vāheyikābhiḥ |
Dative | vāheyikāyai | vāheyikābhyām | vāheyikābhyaḥ |
Ablative | vāheyikāyāḥ | vāheyikābhyām | vāheyikābhyaḥ |
Genitive | vāheyikāyāḥ | vāheyikayoḥ | vāheyikānām |
Locative | vāheyikāyām | vāheyikayoḥ | vāheyikāsu |