Declension table of ?vāhayitavyā

Deva

FeminineSingularDualPlural
Nominativevāhayitavyā vāhayitavye vāhayitavyāḥ
Vocativevāhayitavye vāhayitavye vāhayitavyāḥ
Accusativevāhayitavyām vāhayitavye vāhayitavyāḥ
Instrumentalvāhayitavyayā vāhayitavyābhyām vāhayitavyābhiḥ
Dativevāhayitavyāyai vāhayitavyābhyām vāhayitavyābhyaḥ
Ablativevāhayitavyāyāḥ vāhayitavyābhyām vāhayitavyābhyaḥ
Genitivevāhayitavyāyāḥ vāhayitavyayoḥ vāhayitavyānām
Locativevāhayitavyāyām vāhayitavyayoḥ vāhayitavyāsu

Adverb -vāhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria