Declension table of ?vāhayitavya

Deva

NeuterSingularDualPlural
Nominativevāhayitavyam vāhayitavye vāhayitavyāni
Vocativevāhayitavya vāhayitavye vāhayitavyāni
Accusativevāhayitavyam vāhayitavye vāhayitavyāni
Instrumentalvāhayitavyena vāhayitavyābhyām vāhayitavyaiḥ
Dativevāhayitavyāya vāhayitavyābhyām vāhayitavyebhyaḥ
Ablativevāhayitavyāt vāhayitavyābhyām vāhayitavyebhyaḥ
Genitivevāhayitavyasya vāhayitavyayoḥ vāhayitavyānām
Locativevāhayitavye vāhayitavyayoḥ vāhayitavyeṣu

Compound vāhayitavya -

Adverb -vāhayitavyam -vāhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria