Declension table of ?vāhayitavya

Deva

MasculineSingularDualPlural
Nominativevāhayitavyaḥ vāhayitavyau vāhayitavyāḥ
Vocativevāhayitavya vāhayitavyau vāhayitavyāḥ
Accusativevāhayitavyam vāhayitavyau vāhayitavyān
Instrumentalvāhayitavyena vāhayitavyābhyām vāhayitavyaiḥ vāhayitavyebhiḥ
Dativevāhayitavyāya vāhayitavyābhyām vāhayitavyebhyaḥ
Ablativevāhayitavyāt vāhayitavyābhyām vāhayitavyebhyaḥ
Genitivevāhayitavyasya vāhayitavyayoḥ vāhayitavyānām
Locativevāhayitavye vāhayitavyayoḥ vāhayitavyeṣu

Compound vāhayitavya -

Adverb -vāhayitavyam -vāhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria