Declension table of ?vāhayiṣyat

Deva

NeuterSingularDualPlural
Nominativevāhayiṣyat vāhayiṣyantī vāhayiṣyatī vāhayiṣyanti
Vocativevāhayiṣyat vāhayiṣyantī vāhayiṣyatī vāhayiṣyanti
Accusativevāhayiṣyat vāhayiṣyantī vāhayiṣyatī vāhayiṣyanti
Instrumentalvāhayiṣyatā vāhayiṣyadbhyām vāhayiṣyadbhiḥ
Dativevāhayiṣyate vāhayiṣyadbhyām vāhayiṣyadbhyaḥ
Ablativevāhayiṣyataḥ vāhayiṣyadbhyām vāhayiṣyadbhyaḥ
Genitivevāhayiṣyataḥ vāhayiṣyatoḥ vāhayiṣyatām
Locativevāhayiṣyati vāhayiṣyatoḥ vāhayiṣyatsu

Adverb -vāhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria