Declension table of ?vāhayiṣyat

Deva

MasculineSingularDualPlural
Nominativevāhayiṣyan vāhayiṣyantau vāhayiṣyantaḥ
Vocativevāhayiṣyan vāhayiṣyantau vāhayiṣyantaḥ
Accusativevāhayiṣyantam vāhayiṣyantau vāhayiṣyataḥ
Instrumentalvāhayiṣyatā vāhayiṣyadbhyām vāhayiṣyadbhiḥ
Dativevāhayiṣyate vāhayiṣyadbhyām vāhayiṣyadbhyaḥ
Ablativevāhayiṣyataḥ vāhayiṣyadbhyām vāhayiṣyadbhyaḥ
Genitivevāhayiṣyataḥ vāhayiṣyatoḥ vāhayiṣyatām
Locativevāhayiṣyati vāhayiṣyatoḥ vāhayiṣyatsu

Compound vāhayiṣyat -

Adverb -vāhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria