Declension table of ?vāhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevāhayiṣyamāṇā vāhayiṣyamāṇe vāhayiṣyamāṇāḥ
Vocativevāhayiṣyamāṇe vāhayiṣyamāṇe vāhayiṣyamāṇāḥ
Accusativevāhayiṣyamāṇām vāhayiṣyamāṇe vāhayiṣyamāṇāḥ
Instrumentalvāhayiṣyamāṇayā vāhayiṣyamāṇābhyām vāhayiṣyamāṇābhiḥ
Dativevāhayiṣyamāṇāyai vāhayiṣyamāṇābhyām vāhayiṣyamāṇābhyaḥ
Ablativevāhayiṣyamāṇāyāḥ vāhayiṣyamāṇābhyām vāhayiṣyamāṇābhyaḥ
Genitivevāhayiṣyamāṇāyāḥ vāhayiṣyamāṇayoḥ vāhayiṣyamāṇānām
Locativevāhayiṣyamāṇāyām vāhayiṣyamāṇayoḥ vāhayiṣyamāṇāsu

Adverb -vāhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria