Declension table of ?vāhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevāhayiṣyamāṇam vāhayiṣyamāṇe vāhayiṣyamāṇāni
Vocativevāhayiṣyamāṇa vāhayiṣyamāṇe vāhayiṣyamāṇāni
Accusativevāhayiṣyamāṇam vāhayiṣyamāṇe vāhayiṣyamāṇāni
Instrumentalvāhayiṣyamāṇena vāhayiṣyamāṇābhyām vāhayiṣyamāṇaiḥ
Dativevāhayiṣyamāṇāya vāhayiṣyamāṇābhyām vāhayiṣyamāṇebhyaḥ
Ablativevāhayiṣyamāṇāt vāhayiṣyamāṇābhyām vāhayiṣyamāṇebhyaḥ
Genitivevāhayiṣyamāṇasya vāhayiṣyamāṇayoḥ vāhayiṣyamāṇānām
Locativevāhayiṣyamāṇe vāhayiṣyamāṇayoḥ vāhayiṣyamāṇeṣu

Compound vāhayiṣyamāṇa -

Adverb -vāhayiṣyamāṇam -vāhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria