Declension table of ?vāhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevāhayiṣyamāṇaḥ vāhayiṣyamāṇau vāhayiṣyamāṇāḥ
Vocativevāhayiṣyamāṇa vāhayiṣyamāṇau vāhayiṣyamāṇāḥ
Accusativevāhayiṣyamāṇam vāhayiṣyamāṇau vāhayiṣyamāṇān
Instrumentalvāhayiṣyamāṇena vāhayiṣyamāṇābhyām vāhayiṣyamāṇaiḥ vāhayiṣyamāṇebhiḥ
Dativevāhayiṣyamāṇāya vāhayiṣyamāṇābhyām vāhayiṣyamāṇebhyaḥ
Ablativevāhayiṣyamāṇāt vāhayiṣyamāṇābhyām vāhayiṣyamāṇebhyaḥ
Genitivevāhayiṣyamāṇasya vāhayiṣyamāṇayoḥ vāhayiṣyamāṇānām
Locativevāhayiṣyamāṇe vāhayiṣyamāṇayoḥ vāhayiṣyamāṇeṣu

Compound vāhayiṣyamāṇa -

Adverb -vāhayiṣyamāṇam -vāhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria