Declension table of ?vāhayat

Deva

NeuterSingularDualPlural
Nominativevāhayat vāhayantī vāhayatī vāhayanti
Vocativevāhayat vāhayantī vāhayatī vāhayanti
Accusativevāhayat vāhayantī vāhayatī vāhayanti
Instrumentalvāhayatā vāhayadbhyām vāhayadbhiḥ
Dativevāhayate vāhayadbhyām vāhayadbhyaḥ
Ablativevāhayataḥ vāhayadbhyām vāhayadbhyaḥ
Genitivevāhayataḥ vāhayatoḥ vāhayatām
Locativevāhayati vāhayatoḥ vāhayatsu

Adverb -vāhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria