Declension table of ?vāhayat

Deva

MasculineSingularDualPlural
Nominativevāhayan vāhayantau vāhayantaḥ
Vocativevāhayan vāhayantau vāhayantaḥ
Accusativevāhayantam vāhayantau vāhayataḥ
Instrumentalvāhayatā vāhayadbhyām vāhayadbhiḥ
Dativevāhayate vāhayadbhyām vāhayadbhyaḥ
Ablativevāhayataḥ vāhayadbhyām vāhayadbhyaḥ
Genitivevāhayataḥ vāhayatoḥ vāhayatām
Locativevāhayati vāhayatoḥ vāhayatsu

Compound vāhayat -

Adverb -vāhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria