Declension table of ?vāhayamāna

Deva

NeuterSingularDualPlural
Nominativevāhayamānam vāhayamāne vāhayamānāni
Vocativevāhayamāna vāhayamāne vāhayamānāni
Accusativevāhayamānam vāhayamāne vāhayamānāni
Instrumentalvāhayamānena vāhayamānābhyām vāhayamānaiḥ
Dativevāhayamānāya vāhayamānābhyām vāhayamānebhyaḥ
Ablativevāhayamānāt vāhayamānābhyām vāhayamānebhyaḥ
Genitivevāhayamānasya vāhayamānayoḥ vāhayamānānām
Locativevāhayamāne vāhayamānayoḥ vāhayamāneṣu

Compound vāhayamāna -

Adverb -vāhayamānam -vāhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria