Declension table of ?vāhayamāna

Deva

MasculineSingularDualPlural
Nominativevāhayamānaḥ vāhayamānau vāhayamānāḥ
Vocativevāhayamāna vāhayamānau vāhayamānāḥ
Accusativevāhayamānam vāhayamānau vāhayamānān
Instrumentalvāhayamānena vāhayamānābhyām vāhayamānaiḥ vāhayamānebhiḥ
Dativevāhayamānāya vāhayamānābhyām vāhayamānebhyaḥ
Ablativevāhayamānāt vāhayamānābhyām vāhayamānebhyaḥ
Genitivevāhayamānasya vāhayamānayoḥ vāhayamānānām
Locativevāhayamāne vāhayamānayoḥ vāhayamāneṣu

Compound vāhayamāna -

Adverb -vāhayamānam -vāhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria