Declension table of vāhanika

Deva

NeuterSingularDualPlural
Nominativevāhanikam vāhanike vāhanikāni
Vocativevāhanika vāhanike vāhanikāni
Accusativevāhanikam vāhanike vāhanikāni
Instrumentalvāhanikena vāhanikābhyām vāhanikaiḥ
Dativevāhanikāya vāhanikābhyām vāhanikebhyaḥ
Ablativevāhanikāt vāhanikābhyām vāhanikebhyaḥ
Genitivevāhanikasya vāhanikayoḥ vāhanikānām
Locativevāhanike vāhanikayoḥ vāhanikeṣu

Compound vāhanika -

Adverb -vāhanikam -vāhanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria