Declension table of ?vāhanīya

Deva

NeuterSingularDualPlural
Nominativevāhanīyam vāhanīye vāhanīyāni
Vocativevāhanīya vāhanīye vāhanīyāni
Accusativevāhanīyam vāhanīye vāhanīyāni
Instrumentalvāhanīyena vāhanīyābhyām vāhanīyaiḥ
Dativevāhanīyāya vāhanīyābhyām vāhanīyebhyaḥ
Ablativevāhanīyāt vāhanīyābhyām vāhanīyebhyaḥ
Genitivevāhanīyasya vāhanīyayoḥ vāhanīyānām
Locativevāhanīye vāhanīyayoḥ vāhanīyeṣu

Compound vāhanīya -

Adverb -vāhanīyam -vāhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria