Declension table of ?vāhanī

Deva

FeminineSingularDualPlural
Nominativevāhanī vāhanyau vāhanyaḥ
Vocativevāhani vāhanyau vāhanyaḥ
Accusativevāhanīm vāhanyau vāhanīḥ
Instrumentalvāhanyā vāhanībhyām vāhanībhiḥ
Dativevāhanyai vāhanībhyām vāhanībhyaḥ
Ablativevāhanyāḥ vāhanībhyām vāhanībhyaḥ
Genitivevāhanyāḥ vāhanyoḥ vāhanīnām
Locativevāhanyām vāhanyoḥ vāhanīṣu

Compound vāhani - vāhanī -

Adverb -vāhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria