Declension table of vāhaka

Deva

NeuterSingularDualPlural
Nominativevāhakam vāhake vāhakāni
Vocativevāhaka vāhake vāhakāni
Accusativevāhakam vāhake vāhakāni
Instrumentalvāhakena vāhakābhyām vāhakaiḥ
Dativevāhakāya vāhakābhyām vāhakebhyaḥ
Ablativevāhakāt vāhakābhyām vāhakebhyaḥ
Genitivevāhakasya vāhakayoḥ vāhakānām
Locativevāhake vāhakayoḥ vāhakeṣu

Compound vāhaka -

Adverb -vāhakam -vāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria