Declension table of vāhaka

Deva

MasculineSingularDualPlural
Nominativevāhakaḥ vāhakau vāhakāḥ
Vocativevāhaka vāhakau vāhakāḥ
Accusativevāhakam vāhakau vāhakān
Instrumentalvāhakena vāhakābhyām vāhakaiḥ vāhakebhiḥ
Dativevāhakāya vāhakābhyām vāhakebhyaḥ
Ablativevāhakāt vāhakābhyām vāhakebhyaḥ
Genitivevāhakasya vāhakayoḥ vāhakānām
Locativevāhake vāhakayoḥ vāhakeṣu

Compound vāhaka -

Adverb -vāhakam -vāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria