Declension table of vāha

Deva

NeuterSingularDualPlural
Nominativevāham vāhe vāhāni
Vocativevāha vāhe vāhāni
Accusativevāham vāhe vāhāni
Instrumentalvāhena vāhābhyām vāhaiḥ
Dativevāhāya vāhābhyām vāhebhyaḥ
Ablativevāhāt vāhābhyām vāhebhyaḥ
Genitivevāhasya vāhayoḥ vāhānām
Locativevāhe vāhayoḥ vāheṣu

Compound vāha -

Adverb -vāham -vāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria