सुबन्तावली ?वाहट

Roma

पुमान्एकद्विबहु
प्रथमावाहटः वाहटौ वाहटाः
सम्बोधनम्वाहट वाहटौ वाहटाः
द्वितीयावाहटम् वाहटौ वाहटान्
तृतीयावाहटेन वाहटाभ्याम् वाहटैः वाहटेभिः
चतुर्थीवाहटाय वाहटाभ्याम् वाहटेभ्यः
पञ्चमीवाहटात् वाहटाभ्याम् वाहटेभ्यः
षष्ठीवाहटस्य वाहटयोः वाहटानाम्
सप्तमीवाहटे वाहटयोः वाहटेषु

समास वाहट

अव्यय ॰वाहटम् ॰वाहटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria