Declension table of vāgvyavahāra

Deva

MasculineSingularDualPlural
Nominativevāgvyavahāraḥ vāgvyavahārau vāgvyavahārāḥ
Vocativevāgvyavahāra vāgvyavahārau vāgvyavahārāḥ
Accusativevāgvyavahāram vāgvyavahārau vāgvyavahārān
Instrumentalvāgvyavahāreṇa vāgvyavahārābhyām vāgvyavahāraiḥ vāgvyavahārebhiḥ
Dativevāgvyavahārāya vāgvyavahārābhyām vāgvyavahārebhyaḥ
Ablativevāgvyavahārāt vāgvyavahārābhyām vāgvyavahārebhyaḥ
Genitivevāgvyavahārasya vāgvyavahārayoḥ vāgvyavahārāṇām
Locativevāgvyavahāre vāgvyavahārayoḥ vāgvyavahāreṣu

Compound vāgvyavahāra -

Adverb -vāgvyavahāram -vāgvyavahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria