Declension table of vāgvin

Deva

MasculineSingularDualPlural
Nominativevāgvī vāgvinau vāgvinaḥ
Vocativevāgvin vāgvinau vāgvinaḥ
Accusativevāgvinam vāgvinau vāgvinaḥ
Instrumentalvāgvinā vāgvibhyām vāgvibhiḥ
Dativevāgvine vāgvibhyām vāgvibhyaḥ
Ablativevāgvinaḥ vāgvibhyām vāgvibhyaḥ
Genitivevāgvinaḥ vāgvinoḥ vāgvinām
Locativevāgvini vāgvinoḥ vāgviṣu

Compound vāgvi -

Adverb -vāgvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria