Declension table of vāgvid

Deva

NeuterSingularDualPlural
Nominativevāgvit vāgvidī vāgvindi
Vocativevāgvit vāgvidī vāgvindi
Accusativevāgvit vāgvidī vāgvindi
Instrumentalvāgvidā vāgvidbhyām vāgvidbhiḥ
Dativevāgvide vāgvidbhyām vāgvidbhyaḥ
Ablativevāgvidaḥ vāgvidbhyām vāgvidbhyaḥ
Genitivevāgvidaḥ vāgvidoḥ vāgvidām
Locativevāgvidi vāgvidoḥ vāgvitsu

Compound vāgvit -

Adverb -vāgvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria