Declension table of ?vāgvaśinī

Deva

FeminineSingularDualPlural
Nominativevāgvaśinī vāgvaśinyau vāgvaśinyaḥ
Vocativevāgvaśini vāgvaśinyau vāgvaśinyaḥ
Accusativevāgvaśinīm vāgvaśinyau vāgvaśinīḥ
Instrumentalvāgvaśinyā vāgvaśinībhyām vāgvaśinībhiḥ
Dativevāgvaśinyai vāgvaśinībhyām vāgvaśinībhyaḥ
Ablativevāgvaśinyāḥ vāgvaśinībhyām vāgvaśinībhyaḥ
Genitivevāgvaśinyāḥ vāgvaśinyoḥ vāgvaśinīnām
Locativevāgvaśinyām vāgvaśinyoḥ vāgvaśinīṣu

Compound vāgvaśini - vāgvaśinī -

Adverb -vāgvaśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria