Declension table of vāgvajra

Deva

NeuterSingularDualPlural
Nominativevāgvajram vāgvajre vāgvajrāṇi
Vocativevāgvajra vāgvajre vāgvajrāṇi
Accusativevāgvajram vāgvajre vāgvajrāṇi
Instrumentalvāgvajreṇa vāgvajrābhyām vāgvajraiḥ
Dativevāgvajrāya vāgvajrābhyām vāgvajrebhyaḥ
Ablativevāgvajrāt vāgvajrābhyām vāgvajrebhyaḥ
Genitivevāgvajrasya vāgvajrayoḥ vāgvajrāṇām
Locativevāgvajre vāgvajrayoḥ vāgvajreṣu

Compound vāgvajra -

Adverb -vāgvajram -vāgvajrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria