Declension table of vāgmin

Deva

MasculineSingularDualPlural
Nominativevāgmī vāgminau vāgminaḥ
Vocativevāgmin vāgminau vāgminaḥ
Accusativevāgminam vāgminau vāgminaḥ
Instrumentalvāgminā vāgmibhyām vāgmibhiḥ
Dativevāgmine vāgmibhyām vāgmibhyaḥ
Ablativevāgminaḥ vāgmibhyām vāgmibhyaḥ
Genitivevāgminaḥ vāgminoḥ vāgminām
Locativevāgmini vāgminoḥ vāgmiṣu

Compound vāgmi -

Adverb -vāgmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria