Declension table of vāgīśvarakīrti

Deva

MasculineSingularDualPlural
Nominativevāgīśvarakīrtiḥ vāgīśvarakīrtī vāgīśvarakīrtayaḥ
Vocativevāgīśvarakīrte vāgīśvarakīrtī vāgīśvarakīrtayaḥ
Accusativevāgīśvarakīrtim vāgīśvarakīrtī vāgīśvarakīrtīn
Instrumentalvāgīśvarakīrtinā vāgīśvarakīrtibhyām vāgīśvarakīrtibhiḥ
Dativevāgīśvarakīrtaye vāgīśvarakīrtibhyām vāgīśvarakīrtibhyaḥ
Ablativevāgīśvarakīrteḥ vāgīśvarakīrtibhyām vāgīśvarakīrtibhyaḥ
Genitivevāgīśvarakīrteḥ vāgīśvarakīrtyoḥ vāgīśvarakīrtīnām
Locativevāgīśvarakīrtau vāgīśvarakīrtyoḥ vāgīśvarakīrtiṣu

Compound vāgīśvarakīrti -

Adverb -vāgīśvarakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria