Declension table of ?vāgīśā

Deva

FeminineSingularDualPlural
Nominativevāgīśā vāgīśe vāgīśāḥ
Vocativevāgīśe vāgīśe vāgīśāḥ
Accusativevāgīśām vāgīśe vāgīśāḥ
Instrumentalvāgīśayā vāgīśābhyām vāgīśābhiḥ
Dativevāgīśāyai vāgīśābhyām vāgīśābhyaḥ
Ablativevāgīśāyāḥ vāgīśābhyām vāgīśābhyaḥ
Genitivevāgīśāyāḥ vāgīśayoḥ vāgīśānām
Locativevāgīśāyām vāgīśayoḥ vāgīśāsu

Adverb -vāgīśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria