Declension table of vāgīśa

Deva

NeuterSingularDualPlural
Nominativevāgīśam vāgīśe vāgīśāni
Vocativevāgīśa vāgīśe vāgīśāni
Accusativevāgīśam vāgīśe vāgīśāni
Instrumentalvāgīśena vāgīśābhyām vāgīśaiḥ
Dativevāgīśāya vāgīśābhyām vāgīśebhyaḥ
Ablativevāgīśāt vāgīśābhyām vāgīśebhyaḥ
Genitivevāgīśasya vāgīśayoḥ vāgīśānām
Locativevāgīśe vāgīśayoḥ vāgīśeṣu

Compound vāgīśa -

Adverb -vāgīśam -vāgīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria