Declension table of vāghela

Deva

MasculineSingularDualPlural
Nominativevāghelaḥ vāghelau vāghelāḥ
Vocativevāghela vāghelau vāghelāḥ
Accusativevāghelam vāghelau vāghelān
Instrumentalvāghelena vāghelābhyām vāghelaiḥ vāghelebhiḥ
Dativevāghelāya vāghelābhyām vāghelebhyaḥ
Ablativevāghelāt vāghelābhyām vāghelebhyaḥ
Genitivevāghelasya vāghelayoḥ vāghelānām
Locativevāghele vāghelayoḥ vāgheleṣu

Compound vāghela -

Adverb -vāghelam -vāghelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria