Declension table of vāgduṣṭa

Deva

NeuterSingularDualPlural
Nominativevāgduṣṭam vāgduṣṭe vāgduṣṭāni
Vocativevāgduṣṭa vāgduṣṭe vāgduṣṭāni
Accusativevāgduṣṭam vāgduṣṭe vāgduṣṭāni
Instrumentalvāgduṣṭena vāgduṣṭābhyām vāgduṣṭaiḥ
Dativevāgduṣṭāya vāgduṣṭābhyām vāgduṣṭebhyaḥ
Ablativevāgduṣṭāt vāgduṣṭābhyām vāgduṣṭebhyaḥ
Genitivevāgduṣṭasya vāgduṣṭayoḥ vāgduṣṭānām
Locativevāgduṣṭe vāgduṣṭayoḥ vāgduṣṭeṣu

Compound vāgduṣṭa -

Adverb -vāgduṣṭam -vāgduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria