सुबन्तावली ?वाग्देवतागुरु

Roma

पुमान्एकद्विबहु
प्रथमावाग्देवतागुरुः वाग्देवतागुरू वाग्देवतागुरवः
सम्बोधनम्वाग्देवतागुरो वाग्देवतागुरू वाग्देवतागुरवः
द्वितीयावाग्देवतागुरुम् वाग्देवतागुरू वाग्देवतागुरून्
तृतीयावाग्देवतागुरुणा वाग्देवतागुरुभ्याम् वाग्देवतागुरुभिः
चतुर्थीवाग्देवतागुरवे वाग्देवतागुरुभ्याम् वाग्देवतागुरुभ्यः
पञ्चमीवाग्देवतागुरोः वाग्देवतागुरुभ्याम् वाग्देवतागुरुभ्यः
षष्ठीवाग्देवतागुरोः वाग्देवतागुर्वोः वाग्देवतागुरूणाम्
सप्तमीवाग्देवतागुरौ वाग्देवतागुर्वोः वाग्देवतागुरुषु

समास वाग्देवतागुरु

अव्यय ॰वाग्देवतागुरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria