Declension table of vāgdāna

Deva

NeuterSingularDualPlural
Nominativevāgdānam vāgdāne vāgdānāni
Vocativevāgdāna vāgdāne vāgdānāni
Accusativevāgdānam vāgdāne vāgdānāni
Instrumentalvāgdānena vāgdānābhyām vāgdānaiḥ
Dativevāgdānāya vāgdānābhyām vāgdānebhyaḥ
Ablativevāgdānāt vāgdānābhyām vāgdānebhyaḥ
Genitivevāgdānasya vāgdānayoḥ vāgdānānām
Locativevāgdāne vāgdānayoḥ vāgdāneṣu

Compound vāgdāna -

Adverb -vāgdānam -vāgdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria