Declension table of vāgbhava

Deva

NeuterSingularDualPlural
Nominativevāgbhavam vāgbhave vāgbhavāni
Vocativevāgbhava vāgbhave vāgbhavāni
Accusativevāgbhavam vāgbhave vāgbhavāni
Instrumentalvāgbhavena vāgbhavābhyām vāgbhavaiḥ
Dativevāgbhavāya vāgbhavābhyām vāgbhavebhyaḥ
Ablativevāgbhavāt vāgbhavābhyām vāgbhavebhyaḥ
Genitivevāgbhavasya vāgbhavayoḥ vāgbhavānām
Locativevāgbhave vāgbhavayoḥ vāgbhaveṣu

Compound vāgbhava -

Adverb -vāgbhavam -vāgbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria