Declension table of vāgbhaṭālaṅkāra

Deva

MasculineSingularDualPlural
Nominativevāgbhaṭālaṅkāraḥ vāgbhaṭālaṅkārau vāgbhaṭālaṅkārāḥ
Vocativevāgbhaṭālaṅkāra vāgbhaṭālaṅkārau vāgbhaṭālaṅkārāḥ
Accusativevāgbhaṭālaṅkāram vāgbhaṭālaṅkārau vāgbhaṭālaṅkārān
Instrumentalvāgbhaṭālaṅkāreṇa vāgbhaṭālaṅkārābhyām vāgbhaṭālaṅkāraiḥ vāgbhaṭālaṅkārebhiḥ
Dativevāgbhaṭālaṅkārāya vāgbhaṭālaṅkārābhyām vāgbhaṭālaṅkārebhyaḥ
Ablativevāgbhaṭālaṅkārāt vāgbhaṭālaṅkārābhyām vāgbhaṭālaṅkārebhyaḥ
Genitivevāgbhaṭālaṅkārasya vāgbhaṭālaṅkārayoḥ vāgbhaṭālaṅkārāṇām
Locativevāgbhaṭālaṅkāre vāgbhaṭālaṅkārayoḥ vāgbhaṭālaṅkāreṣu

Compound vāgbhaṭālaṅkāra -

Adverb -vāgbhaṭālaṅkāram -vāgbhaṭālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria