सुबन्तावली ?वागसि

Roma

पुमान्एकद्विबहु
प्रथमावागसिः वागसी वागसयः
सम्बोधनम्वागसे वागसी वागसयः
द्वितीयावागसिम् वागसी वागसीन्
तृतीयावागसिना वागसिभ्याम् वागसिभिः
चतुर्थीवागसये वागसिभ्याम् वागसिभ्यः
पञ्चमीवागसेः वागसिभ्याम् वागसिभ्यः
षष्ठीवागसेः वागस्योः वागसीनाम्
सप्तमीवागसौ वागस्योः वागसिषु

समास वागसि

अव्यय ॰वागसि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria