सुबन्तावली ?वागपहारका

Roma

स्त्रीएकद्विबहु
प्रथमावागपहारका वागपहारके वागपहारकाः
सम्बोधनम्वागपहारके वागपहारके वागपहारकाः
द्वितीयावागपहारकाम् वागपहारके वागपहारकाः
तृतीयावागपहारकया वागपहारकाभ्याम् वागपहारकाभिः
चतुर्थीवागपहारकायै वागपहारकाभ्याम् वागपहारकाभ्यः
पञ्चमीवागपहारकायाः वागपहारकाभ्याम् वागपहारकाभ्यः
षष्ठीवागपहारकायाः वागपहारकयोः वागपहारकाणाम्
सप्तमीवागपहारकायाम् वागपहारकयोः वागपहारकासु

अव्यय ॰वागपहारकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria