Declension table of vāgṛṣabhatva

Deva

NeuterSingularDualPlural
Nominativevāgṛṣabhatvam vāgṛṣabhatve vāgṛṣabhatvāni
Vocativevāgṛṣabhatva vāgṛṣabhatve vāgṛṣabhatvāni
Accusativevāgṛṣabhatvam vāgṛṣabhatve vāgṛṣabhatvāni
Instrumentalvāgṛṣabhatvena vāgṛṣabhatvābhyām vāgṛṣabhatvaiḥ
Dativevāgṛṣabhatvāya vāgṛṣabhatvābhyām vāgṛṣabhatvebhyaḥ
Ablativevāgṛṣabhatvāt vāgṛṣabhatvābhyām vāgṛṣabhatvebhyaḥ
Genitivevāgṛṣabhatvasya vāgṛṣabhatvayoḥ vāgṛṣabhatvānām
Locativevāgṛṣabhatve vāgṛṣabhatvayoḥ vāgṛṣabhatveṣu

Compound vāgṛṣabhatva -

Adverb -vāgṛṣabhatvam -vāgṛṣabhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria