Declension table of vāgṛṣabha

Deva

MasculineSingularDualPlural
Nominativevāgṛṣabhaḥ vāgṛṣabhau vāgṛṣabhāḥ
Vocativevāgṛṣabha vāgṛṣabhau vāgṛṣabhāḥ
Accusativevāgṛṣabham vāgṛṣabhau vāgṛṣabhān
Instrumentalvāgṛṣabheṇa vāgṛṣabhābhyām vāgṛṣabhaiḥ vāgṛṣabhebhiḥ
Dativevāgṛṣabhāya vāgṛṣabhābhyām vāgṛṣabhebhyaḥ
Ablativevāgṛṣabhāt vāgṛṣabhābhyām vāgṛṣabhebhyaḥ
Genitivevāgṛṣabhasya vāgṛṣabhayoḥ vāgṛṣabhāṇām
Locativevāgṛṣabhe vāgṛṣabhayoḥ vāgṛṣabheṣu

Compound vāgṛṣabha -

Adverb -vāgṛṣabham -vāgṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria