सुबन्तावली ?वाङ्मयदेवता

Roma

स्त्रीएकद्विबहु
प्रथमावाङ्मयदेवता वाङ्मयदेवते वाङ्मयदेवताः
सम्बोधनम्वाङ्मयदेवते वाङ्मयदेवते वाङ्मयदेवताः
द्वितीयावाङ्मयदेवताम् वाङ्मयदेवते वाङ्मयदेवताः
तृतीयावाङ्मयदेवतया वाङ्मयदेवताभ्याम् वाङ्मयदेवताभिः
चतुर्थीवाङ्मयदेवतायै वाङ्मयदेवताभ्याम् वाङ्मयदेवताभ्यः
पञ्चमीवाङ्मयदेवतायाः वाङ्मयदेवताभ्याम् वाङ्मयदेवताभ्यः
षष्ठीवाङ्मयदेवतायाः वाङ्मयदेवतयोः वाङ्मयदेवतानाम्
सप्तमीवाङ्मयदेवतायाम् वाङ्मयदेवतयोः वाङ्मयदेवतासु

अव्यय ॰वाङ्मयदेवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria