Declension table of vāṅmaya

Deva

NeuterSingularDualPlural
Nominativevāṅmayam vāṅmaye vāṅmayāni
Vocativevāṅmaya vāṅmaye vāṅmayāni
Accusativevāṅmayam vāṅmaye vāṅmayāni
Instrumentalvāṅmayena vāṅmayābhyām vāṅmayaiḥ
Dativevāṅmayāya vāṅmayābhyām vāṅmayebhyaḥ
Ablativevāṅmayāt vāṅmayābhyām vāṅmayebhyaḥ
Genitivevāṅmayasya vāṅmayayoḥ vāṅmayānām
Locativevāṅmaye vāṅmayayoḥ vāṅmayeṣu

Compound vāṅmaya -

Adverb -vāṅmayam -vāṅmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria