Declension table of vāṅmaya

Deva

MasculineSingularDualPlural
Nominativevāṅmayaḥ vāṅmayau vāṅmayāḥ
Vocativevāṅmaya vāṅmayau vāṅmayāḥ
Accusativevāṅmayam vāṅmayau vāṅmayān
Instrumentalvāṅmayena vāṅmayābhyām vāṅmayaiḥ vāṅmayebhiḥ
Dativevāṅmayāya vāṅmayābhyām vāṅmayebhyaḥ
Ablativevāṅmayāt vāṅmayābhyām vāṅmayebhyaḥ
Genitivevāṅmayasya vāṅmayayoḥ vāṅmayānām
Locativevāṅmaye vāṅmayayoḥ vāṅmayeṣu

Compound vāṅmaya -

Adverb -vāṅmayam -vāṅmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria