Declension table of vāṅmatī

Deva

FeminineSingularDualPlural
Nominativevāṅmatī vāṅmatyau vāṅmatyaḥ
Vocativevāṅmati vāṅmatyau vāṅmatyaḥ
Accusativevāṅmatīm vāṅmatyau vāṅmatīḥ
Instrumentalvāṅmatyā vāṅmatībhyām vāṅmatībhiḥ
Dativevāṅmatyai vāṅmatībhyām vāṅmatībhyaḥ
Ablativevāṅmatyāḥ vāṅmatībhyām vāṅmatībhyaḥ
Genitivevāṅmatyāḥ vāṅmatyoḥ vāṅmatīnām
Locativevāṅmatyām vāṅmatyoḥ vāṅmatīṣu

Compound vāṅmati - vāṅmatī -

Adverb -vāṅmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria